A 416-33 Pārāśarīyajātaka

Manuscript culture infobox

Filmed in: A 416/33
Title: Pārāśarīyajātaka
Dimensions: 25.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5565
Remarks:

Reel No. A 416/33

Inventory No. 41612

Title Pārāśarī

Remarks

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 11.5 cm

Binding Hole

Folios 2

Lines per Folio 10

Foliation figures in upper left-hand margin of the verso under the marginal title: pāśa.

Place of Deposit NAK

Accession No. 5/5565

Manuscript Features

Excerpts

Beginning

heraṃbo jayati atha pārāśar///(īm)ūla prāraṃbhaḥ || patre 2 || śrīkṛṣṇa jośī

(2) śrīgaṇeśya namaḥ ||

siddhāṃtam aupaniṣadaṃ śuddhāṃ taṃ ///(para)meṣṭhinaḥ ||
śoṇādharaṃ mahaḥ kiṃcid vīṇādharam upā(3)smahe || 1 ||

vayaṃ pārāśarīṃ horām anusmṛtya yathāmati ||
uḍudāyapradīpākhyaṃ kurmo daivavidāṃ mude || 2 ||

phalā(4)ni nakṣatradaśāprakāreṇa vivṛṇmahe |
budhair bhāvā///(dayaḥ) sarve jñeyāḥ sāmānyaśāstrataḥ ||

etac chā(5)strānusāreṇa saṃjñāṃ brūmo viśeṣataḥ || (fol. 1r1–5)

End

paraspa(9)radaśāyāṃ ca bhuktau sūrya[[ja]]bhārgavau |
vyatya yena viśeṣeṇa pradiśetāṃ śubhāśubhaṃ || 40 ||

ka(10)rmalagnādhine tārāv anyonyāśrayasaṃsthitau |
rājayogāv iti proktaṃ (!) vikhyāto vijayī bhavet 41

(11) dharmakarmādhine tārāv anyonyāśrayasaṃsthitau
rājayogāv itiºº (fol. 2v8–11)

Colophon

iti pārāśarī | śubhaṃ bhūyāt (fol. 2v11)

Microfilm Details

Reel No. A 416/33

Date of Filming 02-08-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 07-02-2006