A 416-33 Pārāśarīyajātaka
Manuscript culture infobox
Filmed in: A 416/33
Title: Pārāśarīyajātaka
Dimensions: 25.8 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5565
Remarks:
Reel No. A 416/33
Inventory No. 41612
Title Pārāśarī
Remarks
Author
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.5 x 11.5 cm
Binding Hole
Folios 2
Lines per Folio 10
Foliation figures in upper left-hand margin of the verso under the marginal title: pāśa.
Place of Deposit NAK
Accession No. 5/5565
Manuscript Features
Excerpts
Beginning
heraṃbo jayati atha pārāśar///(īm)ūla prāraṃbhaḥ || patre 2 || śrīkṛṣṇa jośī
(2) śrīgaṇeśya namaḥ ||
siddhāṃtam aupaniṣadaṃ śuddhāṃ taṃ ///(para)meṣṭhinaḥ ||
śoṇādharaṃ mahaḥ kiṃcid vīṇādharam upā(3)smahe || 1 ||
vayaṃ pārāśarīṃ horām anusmṛtya yathāmati ||
uḍudāyapradīpākhyaṃ kurmo daivavidāṃ mude || 2 ||
phalā(4)ni nakṣatradaśāprakāreṇa vivṛṇmahe |
budhair bhāvā///(dayaḥ) sarve jñeyāḥ sāmānyaśāstrataḥ ||
etac chā(5)strānusāreṇa saṃjñāṃ brūmo viśeṣataḥ || (fol. 1r1–5)
End
paraspa(9)radaśāyāṃ ca bhuktau sūrya[[ja]]bhārgavau |
vyatya yena viśeṣeṇa pradiśetāṃ śubhāśubhaṃ || 40 ||
ka(10)rmalagnādhine tārāv anyonyāśrayasaṃsthitau |
rājayogāv iti proktaṃ (!) vikhyāto vijayī bhavet 41
(11) dharmakarmādhine tārāv anyonyāśrayasaṃsthitau
rājayogāv itiºº (fol. 2v8–11)
Colophon
iti pārāśarī | śubhaṃ bhūyāt (fol. 2v11)
Microfilm Details
Reel No. A 416/33
Date of Filming 02-08-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 07-02-2006